A 974-4 Ṣoḍaśīnityātaṃtra and Manoramāvyākhyā

Manuscript culture infobox

Filmed in: A 974/4
Title: Ṣoḍaśanityātantra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 974 = A 198/5

Inventory No. 67744

Title Ṣoḍaśīnityātaṃtra and Manoramāvyākhyā

Remarks

Author Śubhagānandanātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 15.0 cm

Binding Hole(s)

Folios 158

Lines per Folio 13

Foliation figures on the verso, in the left hand margin under the abbreviation taṃ rā ṭi and in the right hand margin under the word śiva

Scribe

Date of Copying NS 970

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4855

Manuscript Features

There is repetition of 32th and 33th paṭalas (exp. 120b–124t2)

In the text, the commentary is given after the whole root text.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||


anādyaṃto ʼparādhīnaḥ svādhīnabhuvanatrayaḥ ||

jayaty avirato vyāpta viśvakālo vināyakaḥ || 1 || ||


trīdevy uvāca ||


bhagavan sarvataṃtrāṇi bhavatoktāni me purā ||

nityānāṃ ṣoḍaśānāñ ca navataṃtrāṇi kṛtsnaśaḥ || 2 ||


teṣām anyonyasāpekṣāj jāyate mativibhramaḥ ||

tasmāt tu nirapekṣaṃ me taṃtraṃ tāsāṃ vada prabho || 3 || ||


īśvara uvāca ||


śṛṇu kādimataṃ taṃtraṃ pūrṇam anyān apekṣayā ||

gopyaṃ sarvvaprayatnena gopanaṃ tantra coditam || 4 || (fol. 1v1–4)


End

etad uktaṃ bhavati || mūlādhārahṛdayabrahmaraṃdhreṣu anyatame nityasaparyayoktacakrasthāṃ tatrasthābhir aṇimādibhiḥ parivṛtāṃ vibhāvya pūjayan iṣṭaphalaṃ labhata iti || prāgjanyādyaiś ciraṃtanābhir(!) durvāsanābhir māsaṃ māsaṃ pratiratnam ekaikamāsaṃ pāpaughaiḥ saṃkocabhāvaś cakṣuṣā ity u[n]manasānubhavasiddha(!) kathayati || pāpakṛtyādiduḥkhaiḥ svakīyā ʼvivekaiḥ kṛtyāduḥkhair arātibhiḥ duḥprayogotthābhiḥ kṛtyādibhir ādiśabdena yaṃtracūrṇauṣadhanikṣepā(!) ucyate || taiś ca janitair duḥkhair ity arthaḥ || devīrūpam ityādinā ślokena ākhaṇḍaviśvarūpa(!) || devatābhāvanānāḍīvan muktarūpaṃ paripūrṇaṃ phalam upadiśati ta(!) || tatra cakraṃ sakaladevatāvāsabhūtaṃ śrīcakraśaktir āvaraṇaśaktyādyaṃtata⌠ḥ⌡ sakhyātmaśaktiviṣayaiḥ śabdādirūpais tanmayo bhavet || tad ahaṃkārasvāhaṃkāraraṃ? vilāpayed ity arthaḥ || || (fol. 38v10–39r3)


Colophon

iti śrīṣoḍaśanityāta[ṃ]treṣu śrīkādimatādimatākhyasya paripūrṇasya taṃtrasya prapraṃcasārasiṃharājaprakāśābhidhānena śubhagānanṃdanādhena viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ ṣoḍaśa⟨śa⟩nityā(!)naimityakakāmyārcanaprakāśanaḥ ṣaṣṭaḥ paṭalaḥ paripūrṇaḥ parāmṛṣṭaḥ || 6 || graṃthasa⌠ṃ⌡khyā ṣaṣṭe yaṃtrāṇi saptatyu(!) vyākhyāgra⌠ṃ⌡thaḥ śatāt paraṃ | (saṅgī)pādās triṣaṣṭir ti tasya ku samīrita(!) || || || samvat || 970 miti jyeṣṭhaśudi || 14 || roja || 1 || śubham || (39r3–7, exp. 161b)

Microfilm Details

Reel No. A 974/4

Date of Filming 31-12-1984

Exposures 164

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 06-07-2012

Bibliography