A 974-4 Ṣoḍaśīnityātaṃtra and Manoramāvyākhyā
Manuscript culture infobox
Filmed in: A 974/4
Title: Ṣoḍaśanityātantra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 974 = A 198/5
Inventory No. 67744
Title Ṣoḍaśīnityātaṃtra and Manoramāvyākhyā
Remarks
Author Śubhagānandanātha
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.0 x 15.0 cm
Binding Hole(s)
Folios 158
Lines per Folio 13
Foliation figures on the verso, in the left hand margin under the abbreviation taṃ rā ṭi and in the right hand margin under the word śiva
Scribe
Date of Copying NS 970
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4855
Manuscript Features
There is repetition of 32th and 33th paṭalas (exp. 120b–124t2)
In the text, the commentary is given after the whole root text.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
anādyaṃto ʼparādhīnaḥ svādhīnabhuvanatrayaḥ ||
jayaty avirato vyāpta viśvakālo vināyakaḥ || 1 || ||
trīdevy uvāca ||
bhagavan sarvataṃtrāṇi bhavatoktāni me purā ||
nityānāṃ ṣoḍaśānāñ ca navataṃtrāṇi kṛtsnaśaḥ || 2 ||
teṣām anyonyasāpekṣāj jāyate mativibhramaḥ ||
tasmāt tu nirapekṣaṃ me taṃtraṃ tāsāṃ vada prabho || 3 || ||
īśvara uvāca ||
śṛṇu kādimataṃ taṃtraṃ pūrṇam anyān apekṣayā ||
gopyaṃ sarvvaprayatnena gopanaṃ tantra coditam || 4 || (fol. 1v1–4)
End
etad uktaṃ bhavati || mūlādhārahṛdayabrahmaraṃdhreṣu anyatame nityasaparyayoktacakrasthāṃ tatrasthābhir aṇimādibhiḥ parivṛtāṃ vibhāvya pūjayan iṣṭaphalaṃ labhata iti || prāgjanyādyaiś ciraṃtanābhir(!) durvāsanābhir māsaṃ māsaṃ pratiratnam ekaikamāsaṃ pāpaughaiḥ saṃkocabhāvaś cakṣuṣā ity u[n]manasānubhavasiddha(!) kathayati || pāpakṛtyādiduḥkhaiḥ svakīyā ʼvivekaiḥ kṛtyāduḥkhair arātibhiḥ duḥprayogotthābhiḥ kṛtyādibhir ādiśabdena yaṃtracūrṇauṣadhanikṣepā(!) ucyate || taiś ca janitair duḥkhair ity arthaḥ || devīrūpam ityādinā ślokena ākhaṇḍaviśvarūpa(!) || devatābhāvanānāḍīvan muktarūpaṃ paripūrṇaṃ phalam upadiśati ta(!) || tatra cakraṃ sakaladevatāvāsabhūtaṃ śrīcakraśaktir āvaraṇaśaktyādyaṃtata⌠ḥ⌡ sakhyātmaśaktiviṣayaiḥ śabdādirūpais tanmayo bhavet || tad ahaṃkārasvāhaṃkāraraṃ? vilāpayed ity arthaḥ || || (fol. 38v10–39r3)
Colophon
iti śrīṣoḍaśanityāta[ṃ]treṣu śrīkādimatādimatākhyasya paripūrṇasya taṃtrasya prapraṃcasārasiṃharājaprakāśābhidhānena śubhagānanṃdanādhena viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ ṣoḍaśa⟨śa⟩nityā(!)naimityakakāmyārcanaprakāśanaḥ ṣaṣṭaḥ paṭalaḥ paripūrṇaḥ parāmṛṣṭaḥ || 6 || graṃthasa⌠ṃ⌡khyā ṣaṣṭe yaṃtrāṇi saptatyu(!) vyākhyāgra⌠ṃ⌡thaḥ śatāt paraṃ | (saṅgī)pādās triṣaṣṭir ti tasya ku samīrita(!) || || || samvat || 970 miti jyeṣṭhaśudi || 14 || roja || 1 || śubham || (39r3–7, exp. 161b)
Microfilm Details
Reel No. A 974/4
Date of Filming 31-12-1984
Exposures 164
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 06-07-2012
Bibliography